।। मल्हारपञ्चकम् ।।
जयं देहि मार्तण्ड धान्यं सुपुत्रम्
कृपा ते सदा वर्षतु क्षेमसौख्यम्
तव प्रार्थना सर्वकामान्ददाति
नमो जेजुरीवासिमल्हार पाहि ।।1।।
कृपा ते सदा वर्षतु क्षेमसौख्यम्
तव प्रार्थना सर्वकामान्ददाति
नमो जेजुरीवासिमल्हार पाहि ।।1।।
महादैवतेभ्यो भृशं मोददायी ।
महासाधकेभ्यश्चिरं मोक्षदायी
नमो जेजुरीवासिमल्हार पाहि ।।2।।
ललाटे च सा बालचन्द्रस्य शोभा
ललामस्य ते कान्तिरेवाद्वितीया।
लतापुष्पपूज्या सुमूर्तिस्त्वदीया
नमो जेजुरीवासिमल्हार पाहि ।।3।।
ललामस्य ते कान्तिरेवाद्वितीया।
लतापुष्पपूज्या सुमूर्तिस्त्वदीया
नमो जेजुरीवासिमल्हार पाहि ।।3।।
हता येन शुंभादिदैत्या रणेषु ।
हृदा शोभते म्हाळसादेव नित्यं
नमो जेजुरीवासिमल्हार पाहि ।।4।।
रविश्चन्द्रमा देवताः स्तूयते यो
रमेशादिभूतादिसामर्थ्यदाता ।
रतो नित्यभक्तेच्छपूर्तौ सदा हि
नमो जेजुरीवासिमल्हार पाहि ।।5।।
रमेशादिभूतादिसामर्थ्यदाता ।
रतो नित्यभक्तेच्छपूर्तौ सदा हि
नमो जेजुरीवासिमल्हार पाहि ।।5।।
।। इति श्रीहरिविरचितं मल्हारपञ्चकं सम्पूर्णम्।।
0 comments:
Post a Comment