।। श्रीगणेशपञ्चकम्।।
(वृत्तम् = पादाकुलकम्।(
(वृत्तम् = पादाकुलकम्।(
तरणं वरणं हरणं करणं गणनायक ते निखिलं शरणम् ।। 1 ।।
नृत्यं कृत्यं गोत्रं स्तोत्रं वाद्यं खाद्यं पाद्यं पानम्।
ध्यानं ज्ञानं गानं दानं गणनायक ते निखिलं शरणम् ।। 2।।
ध्यानं ज्ञानं गानं दानं गणनायक ते निखिलं शरणम् ।। 2।।
.
हस्तौ पादौ कर्णौ नाभिस्स्कन्धौ जिह्वा घ्राणं हृदयम्।
नीतिश्शुद्धी रीतिस्सिद्धिर्बुद्धिश्शक्तिर्युक्तिर्माया।
पुष्टिस्तुष्टिर्दृष्टिस्सृष्टिर्गणनायक ते निखिलं शरणम् ।। 4 ।।
भाले चन्द्रो हस्ते शूलः कण्ठे माला पादे पुष्पम् ।
अस्त्रं शस्त्रं पीतं वस्त्रं गणनायक ते निखिलं शरणम् ।। 5 ।।
.
।।इति श्रीहरिविरचितं श्रीगणेशपञ्चकं सम्पूर्णम् ।।
0 comments:
Post a Comment